पृष्ठम्:ललितविस्तरः.pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ । शिल्पसंदधानपरिवर्तः । १४९ सत्त्वनिकाये संबिचते य एतां मनां प्रजानात्यन्वचाहे वा यो वा यादृशः । एवं चरमभाविसको विनिष्क्रान्तगुइस बोधिसलः । अर्जुन उवाच। कब सार परमारजःप्रवशगणगनुप्रवेडवा । बोधिसत्व आह । सप्त परमाणुरचस्खलुः। सप्ताणवस्त्रुतिः । सप्तसुतेरेरकं बतायनरजः। सप्त वातायनरजस्कं शारजः । सप्त ५ शभरकमेडकरजः । सन्नडकरजांस्येक गोरजः प्राप्त गोरजस्वकं विचारजः। सप्त लिख्या सर्षपः। सप्तसर्षपाधवः। सप्तचत्रदलीप । द्वादशाङ्गुलीपर्वणि वितस्तिः। हे वितती इतः। बलारो इला धनुः। धनुसहस्र मार्मध्वजकोशः। चत्वारः क्रोश यजनं । तत्र को युष्माकं योजनपिण्डं प्रजानाति । कियन्ति तानि परमाणुरजांसि १० भवति । अर्जुन इवोचत् । अहमेव तावकुमार संमोहमापन्नः । किमङ्ग पुनर्ये चान्ये ऽल्पबुद्धयः । निर्दिशतु कुमारो योजनपिण्डं कियन्ति ताथि परमाणुहुरजांसि भवतीति ? बधिरुची अवोचत् । तत्र यजनपिण्डः परमाणुरजसां परि १५ पूर्वमचोभनश्रुतसे कं शिच कोटीनयुतशतसहस्राणि षष्टिश्च कोटी भतानि द्वाविंशतिल कोचः पञ्च च दशशतसहस्राणि द्वादश । सहस्राणि एतावान्यजनपिण्डः परमाणुरजोभिचपखानेन प्रवेशेनायं जम्बुद्वपः सप्तयोजनसहस्राणि । गौदानीयो ऽष्टौ योजनसहस्राणि । पूर्वविदे नव योजनसङ्खणि। उत्तरकुचद्वीपो दशयोजनसहस्राणि ॥ २० अनेन विधानेन चातुर्वोपकं लोकधातुं प्रमुखं कृत्वा परिपूर्णेकडीशतं । आतुर्दीपकानां लोकधातू यत्र ओटीशनं महासमुद्रस्य । कोटी