पृष्ठम्:ललितविस्तरः.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितविस्तरः । विवाहं नामोच्यते । शतं विवाहानामुत्सङ्ग नामोच्यते । अतमुरसाना . बने नामोच्यते । शतं बहुलानां मानव’ नासोच्चैते । शतं नाग बलानां तिटिलन नामोच्यते । शतं तिटिकानां व्यवस्थानप्रशस्तिः नमोच्यते । शतं यवनप्रजनन हेतुहिनं नामोच्यंतेः । शतं ५ हंतुढिलान करफुनामोच्यते । प्रतं कर पूणां हैमिन्द्रियं जामोच्यते । शत, हेचिद्रियाणां समाप्तम नामोच्यते । शतं समाप्तलभाग गणानगतिनीमच्यते । शतं गणनागतीनां निरबलं नामोच्यते । शतं निरवयामां मुद्राबलं ममोच्यंते । शतं मुद्राबला सर्वबलं नाम च्यते । अतं सर्वबलानां विसंज्ञनती नामोच्यते । शतं विसंज्ञामतीनां 10 सर्वसा गमच्यते । अतः सर्वसंशानां विभूतंगमा आमोद्यते । शत विभूतंगमान तल्लक्षणं नामच्यते । इति हि तन्नचणगणनया सुमेय पर्वतरामो लवचिपकिथया परिचयं चत । अती युक्तरि ध्वनयवती नाम गणना में यहां गणनायां गङ्गानदंबालिकासमा । वयमित्रेषयिया परिचयं गच्छेयुः। अतो ऽयुतरि अत्रायशिामणी १५ नाम गणना। अतो अमृतरि वाहनमज्ञानिनीम । अतो ऽन्तरि इङ्ग नाम । अतो वयुक्तरि कुण्ड नाम । अतो वृत्तरि कुक्टाबि नाम । अतो ऽप्युलर सबंभिषेपा नाम गणना । यह गानाथ द गङ्गानदीजिकासमा लडनिर्वपक्रियया । परिचयं गच्छेयुः । अलो अयुत्तरि अयसरा नाम माना। यत्र शतं गङ्गानदीबालिका- २९ ससा लवनिवेग परिधचे गीयुः । अतो ऽप्युत्तरि परमाणुरभवे शानुगता नाम गणना । यत्र तथागतं स्थापयित्वा बधिमण्डुवरा यगतं च सर्वधर्माभिषेकाभिमुख बोधिसत्त्वं नायक काञ्चित्सवः