पृष्ठम्:ललितविस्तरः.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२] । शिल्पसंदधानपरिषतैः । १४७

  • शतावेकवचनोदाहरणापूर्वचरितं समुदिगन्ति स्म । बोधिसलवाः

संमूहो निविषति म । एवमपर्यन्ताः सर्वशक्षकुमारा अघ पर्यन्तश्च बोधिसत्वः । ततो ऽर्जुनो गणकमहामात्र आचर्यप्राप्त इमे गाचे भाषत । क्षणश्च भीमता साधु बुबै संपरिपृच्छता । पञ्चमात्रशतान्येते धिष्ठिता गणनापदी । ईदृशी च इयं प्रज्ञा बुद्धिीनं भूतिमतिः। अद्यापि शिात चावं गणितं ज्ञानसागरः । ततः सर्वशक्यगण आश्चर्यप्राप्तः परमविनयापन अभूत् । एक कण्ठाचेमां वाचममावन्त । बयति जयति भोः सर्वार्थसिद्धः कुमारः । १० सर्वे चासनस्थ उत्थाय कृताञ्जलिपुटा भूत्वा बोधिसत्वं नमस्कृत्य राजानं शुओदनसतदवचन । आभासे सड़क परमसुलभाः । बस्य ते पुत्र एव शीघलघुज़बचपलपरिपूप्रतिमान इति । अथ स राजा शुद्धोदन बोधिसत्वमेवमाह । शक्यसि पुत्रार्जुन गणकसहमत्रिः सार्ध संचागश गणनामतिमनुप्रवेष्टु । बो- १५ धिसत्व आह । अवधामि देव ! आह । तेन हि गण्वतां । अचान्गो गण्डकमात्माच घिसलमेवमाह । बानीय त्वं कुमार कोटिशतोत्तरा नाम गणनामति । आह । जानाम्यहं । आह । कचं पुनः कोटिशतोत्तरा गणनागतिरनुमॅवष्टका । बोधिसत्व आह । शतं कोटीनामयुतं नामोच्चते । शतमयुता २० बिभृतो नामोच्यते । शतं नियुतानां कङ्करं नामोच्यते । शतं कङ्कराणां विवरं नामोच्यते । शतं विषराणमयोभ नामोच्यते । अतमोभ्याश