पृष्ठम्:ललितविस्तरः.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ अतिविस्तरः ।

  • कुमारो लिपिबने विशिष्यते यदि वा लेशतो यदि वा बहुलिपि

निर्याणतः। अथ विश्वामित्र आचार्यः प्रत्ययो बोधिसत्त्वस्य विचि आने फितनुपदर्शयलिने गांधेि उभाषत । मानुष्यलोके दुध च देवलोके गन्धर्वराक प्यभुरन्द्रलोके । में यावन्ति केचिन्निपि सर्वक तवैष पारंगतु शुद्धसत्वः । नामिषि यूयं च अहं च तेषां वियीन आनाम न चाचराणां । यान्वैष बानाति मनुवचन्द्रो अहमत्र प्रत्यञ्च विजेष्यते इव ॥ शक्य आहुः । विशिष्यतां तावकुमारो लिपिधने संख्या ने कुमारो विशेषयितव्यो बिचावश्च ॥ तवार्जुनो नाम शाक्य १० गण को महमाचः संस्थागतसु पारंगतः स साची खपत अभूत् । स सं व्यवलोकय कतम च कुमारो विशिष्यते संव्वत्नत इति । तत्र बोधिसत्वयोदिशति स्म । एकच शब्वकुमार निधि पति स्म । न च परिप्रपयति च । बोधिसत्त्वस्येकाकब चयश्चत्वारः यत्र दश विंशत्रिंशचत्वारिंशत्याशच्छतं यावत्पवापि शक्बकुमारशतानि १५ युगपत्काले निक्षिपन्ति स्म न च परिमापयन्ति स्म । ततो बोधिसत्व आह । उदिशत यूयमहं निधष्ठामीति । तचकशकुमारो बोधिसक्खोदिशति सः । न च परिमापयति स्म । द्वावपि चय अपि पद्यापि दशापि विंशत्वपि विशदपि चत्वारिशदषि पञ्चदपि यावत्यद्यपि शाक्यकुमारशतानि युगपदुद्दिशन्ति स्म । स च। २० परिमापयन्ति म बोधिसत्वक् निधिपतः । बोधिसत आह । अलमलममीन विवादेन सर्वे इदानीमेकीं. भूत्वा ममोदित निचेष्यामीति । तत्र पञ्चमाथाि शाक्यकुमार