पृष्ठम्:ललितविस्तरः.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२. ] ॥ शिल्पसंदर्जनपरिवर्तः ॥ १४ पुनरननगरदारादपसर्पित रति । सुन्दरनन्देति । अहं ॥ आह । शोभनमिदं सुन्दरनन्दस्व (कं तु महाकाय ये सक्तः स अयं त्रिः सर्वनगरे दागंन्धन रिष्यतीति ॥ ततः कुमारो रथ एवकं पादं भूमौ प्रसार्य पादचुञ्चन तं बस्तिनाग लाञ्छूले गृहीत्वा सप्त प्रकारान्सप्त च परिखानतिकस्य ५ बहिर्नगर च अधिपति म ५ यत्र च इदशे स इन्ती पतितस्तस्मिन् मंद महद्दिनं संवृत्तं वत्सांप्रतं वतिगर्तेत्यभिधीयते । तत्र देवमनुजाः शतसहस्राणि वामकरविलमिलापहंडित शतसहस्राणि प्रामुधेश्वविदोपश्चाकार्षीः ॥ गगणतलगताच देवपुत्रा इसे मा वे इभाषन्त । यथा मत्तगजेन्द्रगतीनां पादाङ्गुष्ठवलेन गजेन्द्रे । सप्त पुरापरिखा अतिक्रम्य विप्रं बहि पुपुरा अर्थ हि । निमेशघमेघः सुमेधाः मानबलेन समुक्षितवान् । संसारपुरात् बहिधी एक पिवति प्रज्ञा बलेन । इति हि पञ्चमवणि शाक्यकुमारशतानि नगराप्तिकस्य ५५ चैनाम्यतमः पृथियोग्नदेशो यत्र शक्य कुमाराः शिल्थमुपदर्शयन्ति । । तेनोपसंक्रामन् ( रावपि शुद्धोदनो महकुमइधकाश्च शक्या। महांछ जनकायो येनासौ पृथिवीप्रदेशस्थेनोपसैमन् । बोधिसत्वस्य चान्येषां च शक्यकुमाराणां शिल्पविशेषं द्रष्टुकामाः । तचादित एव वे शाक्यकुमारा लिवां पद्मविधिज्ञास्ते बोधि- २० अनेन साधु लिपि विशेषयति च । तत्र तैः भाविंशमित्र आचार्यः शची खपत अभूत । स त्वं व्यवलोकय कतमो ऽत्र