पृष्ठम्:ललितविस्तरः.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ ॥ इलितविचारः ॥ देव संग हि संनिपात्यते सर्वशिल्पशाः । येषां पुरतः स्वं शिलामु- दर्शयिष्यामि । ततो राजा शुद्धोदनः कपिलवस्तुनि महानगरवर घटाघोषणा कारयति । । सप्तमे दिवस कुमारः स्वं शिल्पमुपदर्शयति । तत्र ५. मॉशिीः संनिपतितव्यं । तत्र सप्तमे दिवसे पवमात्राणि शवकुमारशतानि संनि पहितान्वभूवन् । दङ्गपाणेच शक्य बुडित गोपा नाम शचकन्य जयपताका मापित । यो चासिधनुष्कलापबुद्धसतषु जप्दति हवा भविष्यतीति । o तत्र सर्वपुरतो देवदत्तः कुमारो नगरादभिनिष्ठामति च । वेत ही महाप्रमाण बोधिसत्वखर्च जब प्रवक्ष्यते न स तत्र देवदत्तः कुमार ईथया शयवमंदन च मत्तः स तं इस्नािनं वासेन पथिना शुद्धायां मूईत्वा दक्षिणेन पाणिना चपट्या एक पवित्र हतो ऽभूत् । अथ तस्यानन्तरं सुन्दमन्दकुसरो अभिजिमति छ। सो अद्यत्तं इतिगं जगरद्वारे इतं हृदा च पर्वपू। कंगाची हत इति । हब महाबलाय आह । देवदत्तेनेति । स चाड । अधोभमिदं देवदत्तस्य न स तं यतिगरी आफु गृहीत्वा नगरवरादप- कषसि च । २० तदनन्तरं बोधिवन रचभिड भिनिष्कामति हो। बङ्गा सीबोधिसत्व अशिनं हतं इडा च पर्यपृच्छत् । अनार्य इत इति । आजडः । देवदत्तेनेति । आत । अशोभनं देवदत्तस्य । केन