पृष्ठम्:ललितविस्तरः.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ । शिल्पसंदर्जपरिवर्तः । १४३ इत्येतत्खलु वचनं श्रुत्वा राजा शुद्धोदनो दण्डपाणिः शाक्य शुरोहितं दत्वेन प्रेषयति च । या ते दुहिता सा मम कुमारश्च दण्डपाणिराह । आर्थकुमारो गृहे सुखसंवृद्धः । अस्माकं चायं कुलधर्मः शिल्पज्ञस् कन्या दातव्या नाशिल्पशास्खति । कुमारच न ५ शिल्प कासिधगुणपयुइसल विधिज्ञः । तत्कथमशिल्पज्ञाग्राही दुहितरं दस्रामि ॥ इत्येतच्च राज्ञः प्रतिवदितं । ततो राज्ञ एतदभवत् । द्विरपी दमहं सहधर्मेण चोदितः । यदापि मयोक्तं कस्माच्छाककुमारः कुमारस्योपस्खनाथ नागच्छति । तदाप्यहमभिहितः । किं वयं १० भण्डकस्योपस्थानं करिष्याम इति । एतद्दीप्यवमिति । प्रध्यायन्नियतो १ध ऽभूत् । चिसन चैनं वृत्तान्तमत्रोषीत् । युवा च येन राजा शुल्ब दन्तेनोपसंक्रामदुपसंकवैवमाह । देव किमिदं दीनमनास्तिष्ठसि। रात्रा अह । अलं ते कुमारा अनेन ॥ कुमार आइ । देव सर्वेचा तावदवश्यमेवमाख्यातवं न याव तिरपि बोधिसत्वो राजानं यदनं परिपृच्छति स्म । ततो राजा शुद्धोदनो बोधिसत्त्वाय तां प्रकृतिमारोचयति अ । तां श्रुत्वा बोधिसत्व आह । देव अस्ति पुनरिदं नगरे काश्चिद्यो मया सार्ध समर्थाः शिन्येन शिल्पमुपदर्शयितुं । ततो राजा शुद्धोदनः प्रहसितवदनो बोधिसत्वयैवमाह । शक्यसि पुत्रस्त्वं पुच शिवयमुपदर्शयितुं ॥ स आह । (चाड) शामि