पृष्ठम्:ललितविस्तरः.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४३२

  • ललितविस्तरः ।

इति हि भियवो यवः कपिलवसुनि महानगर दारिताः सर्वा येन संस्थाणारा वेन च बोधिसत्वतेनोपाईंक्रामन् । बोधिस वह दर्शनाय शोकभाण्डानि च प्रतिगृहतु । इति हि भिक्षवो बोधिसत्त्रो यथागताभ्यस्ताभ्यो दारिकाभ्य ५६धौकभाण्डान्यनुप्रयच्छति स्म । ताश्च दारिका न शक्कुवन्ति च । बघिसवस्त्र श्रियं तैश्च घोडु । ता अशोकभाण्डकानि गुहा भी शीघ्रमेव प्रक्रामति । । बच दङ्गपाणेः गायत्र दुहिता नोपा नाम शाककन्या का दासीभापरिवृता पुरस्कृता धेन संस्थाशा छैन च बोधिसत्वते १० नोपसंक्रामदुपसंकाम्यैकान्ते ऽस्यात् । बधिरत्नमनिमेघाभ्यां नयनान्व मेघमणा । तया । बोधिसतेन सर्वाण्वशोकभाण्डानि दत्तानि ॥ तदा सा धियावसुसंक्रय प्रहसितवदना बोधिवलवमातृ । कुमार कि ते मयोपनीतं चस्त्वं मां विमानानि । आद्व। नाही खा विमानयस्वपि तु खलु पुनस्त्वमभिपश्चादाग- ५ तेति । स तथे चानेकशतसहस्रमुच्यमङ्गुलीयकं निर्मीय प्रादात् । सा प्राह । दमई कुमार तवान्दिवदहीमि ॥ आ । इमानि मदीयान्याभरणानि गृह्यतां । स आह न वयं कुमारं बलंकरिष्यामः । । अहं करिष्यामो वयं कुमारं । दल्नुका सा कन्या प्रकामतः । २५ तत इंग्रेपुवो राजानं शुद्धोदनमुपचक्रम्यैष वृत्तान्तं निवेदितो उभूत् । देव दण्डपाणिः शास्त्र दुहिता गोपा नाम शकन्धा तत्र कुमार चक्षुर्विविध् नुदतं च तयोः संलापो भूत ।