पृष्ठम्:ललितविस्तरः.pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ ॥ शिल्पसंदर्शनपरिवर्तः ॥ १४१ स ति ब्रमण गुण अनुरूप संवें वों में पतिर्भवतु सौम्य मुख्यरूपः। भयो हि कुमार यदि कार्य सह विलम्ब मा हीनप्राकृतबनेन भवेयं वासः ॥ इति ॥ अध खश् स पुरोहित राजानं शुद्धोदनमुपसङ्गम्य तमर्च- अ सारोचयति स्म । दृष्टा मया देव कन्या या कुमारस्वानुरूपा स्यात् ॥ आह । वाम्यासौ । आह । दण्पायोदच शाक्यस्य दुहिता । अयं राज्ञः शुद्धोदनस्वतदभवत् । दुरासदः कुमारः शुभाः धिमुक्तञ्च प्रायेण च मातृश्रमो ऽसंचिचमनमुणोऽपि गुणानामात्मनि प्रजानीते । यन्वसृमशोकभाण्डकानि कारयेयं यानि कुमारः सर्वदा १० रिकाम्यो ऽनुप्रयच्छत् । तत्र बद्र दारिकायां कुमारस्य चक्षुरभिनिवे प्यति तां कुमारस्य वरयिष्यामीति ॥ अथ खलु राजा गुलंदन मोकभाडानि कारयति स्म । सुवईमयानि रूप्यमयाणि नानारत्नमवानि । कारयित्वा च कपि वनि महानगर घघोषणां कारयामास । सप्तमे दिवं कुमारी १५ दर्शनं दास्यति । अशोकभाण्डकानि च दारिकामयो विश्वासयिष्यति । । तच सर्वदारिकाभिः संस्खागरे संनिपतितव्यमिति । इति हि भिद्यवः सप्तमे दिवसे बोधिसतः सागरमुपसंक्राम्य भद्रासने न्यषीदत् । राजापि गुवदनो इह्यपुषसान् स्थापयति छ । यस्य दारिकाद्य कुमारस्य चक्षुः संनिविशेत्तां ममारोचय- २० मिति ।