पृष्ठम्:ललितविस्तरः.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितबिखरः । तस्य च वायमिमा गथामभाषत । आहण त्रियां कन्व विशां शूद्र तथय च । य एते गुणा सन्ति ता में कन्यां प्रवेक्ष्य । च सुवेण न गोत्रेण कुमारो मम विचित । ५ गुण सत्य च धीमें च तत्राथ रमते मनः १ इति ॥ अथ खलु भिद्यवः स पुरोहितस्तं गचलं गृहीत्वा कपि लवति महानगर गुहाइड्रे बवलोकयन् गाला दिखन कन्य पर्ययते । एवंगुणयुक्तसप ( न चैव गुणयुक्तां कन्य) सो ऽनुपूर्वेस विचरन् येन दण्डपाणिः शक्ष्य निवेशनं तेनोपसंक्रामत् । स तं १० निवेशनं अत्रिो द्राक्षीत् कन्यामभिख्यां प्रासादिक दर्शनीय एमआ शुभवर्णपुष्करया सभागता वातिदोघं गतिस्त्र तशा नातिकशा नातिगौरा नातिक्राणा प्रथमयौवनावस्त्र स्रश्न भिषाख्यायमाणा । अयं स दारिका पुरोहितस्व चरणौ गृहीत्वा एवमाह । कन १५ ते महानादाण कार्य में पुरोहित आह । गुदस्य तनयः परमाभिरूप द्वारिंशदधते सुतयुक्तः । निति वलिखिता मुखौ वधून यस् गुणाक्षि हि इमे स हि तस्य पत्री । २० स तम् अवसुपगमयति वा । अयं स दारिका तं नाचलेख वाचयित्वा स्मितमुपदर्शी है पुरोहित गाथयाइयभाषत् ।