पृष्ठम्:ललितविस्तरः.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| शिल्पसंद नषरिवर्तः । १३९ न च गर्वित नपि च उत च प्रगल्भा निमीन मानविगतापि च चेष्टिभूता । न च पानशुद्ध में रसेषु न शब्दगन्धे निलभभिध्यविता धनेन तुष्टा । सत्वे खिता नापि च चञ्चल नेव धात न च उद्धतोन्नतखिता हिरिवस्वना । न च दृष्टिमङ्गलुरता सद धर्मयुक्ताः कायेन वाच मनसा सद शुद्धभावा । १० न च सयानमिद्धबहुला न च मानमूढा मीमांसयुक्त सुक्ता सद धर्मचारी । स्वधौ च तज्ज्ञ व शुरं यथशतृप्रेमा दासीकवचबनि यादृशमासंप्रेम ॥ । १५ स्वे विधिज्ञ कुशला गणित का यथेषः पश्चात् स्पेन, प्रथममुत्विहते च शब्वात् । मेवानुवर्तितं चकुहापि च मातृभूता एतादृशी मि नृपते वर्धक वृणीष्व । इति ॥ अथ खलु भिघवो राजा शुद्धोदन इस गचा वाचयित्वा पुरोहितमामन्त्रयते स । गच्छ त्वं महात्रावण कपिलवस्तुमहानगरे सर्वगृहाख्यनुप्रविश कन्या थवलोकय । यस्व एते गुणाः सविद्यते । बजिघकन्या वा ब्राह्मणकन्यया वा वैस कन्याया वा शूद्रकन्याया २० वा । तां कन्यामस्माकं प्रतिवेदय ! तत्कस्माद्धेतोः । न हि कुमार कुलाधिको न गोत्राधिको। गुणार्थिक एवं कुमारः ।