पृष्ठम्:ललितविस्तरः.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९३८ • ललितविस्तरः । यद् बोधिसत्व परिवारबलं लभन्ते तद् सतकोटिनयुतान्वसृते विननि ॥ ये चापि पूर्वज अभूद्विदुबोधिसलाः सर्वभ भार्यसुत दर्शित इस्निगाराः । । न च रागर ग च ध्यानसुखभि भाषाः हन्ताणुशिवधि अर्हपि गुणेषु तेषां ॥ न च माता मम वधू अनुकूल स्त्राद् या न इष्यतु गुणा सद सत्यवधे । या ‘चन्ति मद्यमभिधयते ममता पण जन्म सोचतया सुषुछ ॥ सों मघलेख लिखिते मुखमर्थयुक्त या कन्व ईङ्ग भने मम तां वंरथा । न ममायं प्रहृतजनेन संवृतेन आख गुण कथचमी मम ता बैरघा ॥ अथ वा पयोवनवरा न च पसंजा माता खस च यश्च वर्तति सेबचित्ता । वने रता वमत्राणदानशीला तां तादृशं मम वधं वरयस्व तात ॥ यस्य न मानु न बिन न च । दोषमक्षाि २७ न च शय ईष्र्थ न च माय न चक्षुषा। सनातर अपि युषे नपरे ऽभिराका तुष्ठा खंकन पतिना सह। शोते अप्रमत्ता ।