पृष्ठम्:ललितविस्तरः.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२

  1. शिल्पसंदर्शनपरिवर्तः ।

१३७ धर्मेणेति । निवेशव कुमारस्य यितामिति । तत्र श्रीगणपरि- वृतो हि वेत्स्यति । नाभिनिमियति एवम चक्रवर्तिवंशश चानुपदों भविष्यति । आजिताश्च भविष्यामो ऽनवश्चव सर्वकोट राजभिः ॥ ततो राजा शुद्धोदन एवमाह । यव तेन हि यवलोकयत ५ कतमा शम्य कुमारस्वानुरूपा खत् ॥ तत्र पथमाया िशवशतानि एकक एवमाह । मम इहिता गुरूण स्यात् कुमार सुरूपा मम इहितेति ॥ राजा आड । दुरासदः कुमारः। तत् अतिवेदयिष्यामस्तावत् कुमारस्वं कतमा ती कन्या रोचत इति ॥ ततश्च ते सर्वे संनिपत्य कुमारस्वंग प्रकृतिमारोचयन्ति तं । ताकुमार उवाच । सप्तमे दिवसे प्रतिवचनं शोथेति ॥ ततो बोधिसत्वस्तदभवत् । विदित मम अन्तिकामदोषाः सरणसवंसशोकदुःखसूः । भयपारविषपत्रसंनिकाशाः ज्वलनिभा असिधारतुल्बणः ॥ १॥ कामगुणि न मेंचि छन्दशरायो न च अत्र वनमि इर्विनगरमध्ये। यह अत्र बने बसेय तूष्णीं ध्यानसमाधिसुखेण शान्तचित्तः॥ इति॥ स पुनरपि मीमांसायकौशलमामुखीकृत्य सत्वपरिपा- कवेत्रमयो मह्कण सैनथ तां वेशयामिमा गथाम भावतः। २ संकीर्ण पॐि पद्मानि विवृद्धिमनि आकीर्ण रात्र मरमध्धि अभाति पूना ।