पृष्ठम्:ललितविस्तरः.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब३६ । ललितविस्तरः । यदि स्वकार्ये अझ खर्णमवर्षयिष्ये यदि वस्त्रयै अहमेव अदायि वस्त्र । अथ धान्धकार्ये अहमेव अवर्षयि सम्यक्प्रयुक्ता भव सर्वजणि नरेन्द्र । ५ अनुशासयित्व पितर जनपारियाँ तस्मिन् वर्षे पुरवः पुग छ प्रयी । अनुवर्तमान जगतः विहते युधि। लैम्ययुक्तमनसः सुविशुद्धसत्लः ॥ इति ॥ ॥ इति श्रीललितविसरि कृषिश्रमपरिवत नाम एकादश धायः १० इति हि मिथः संवृद्धे कुरे रश शुद्धोदनो ऽपरण समये।। भागणेन सार्ध संगरे तिषको अभूत् । तत्र ते सहलवामहल का शाक्य राजानं शुचोदनमेवमाहुः । चख देव जानीयात् । अयं सर्वार्थसिवकुमारी जमित्तिकत्रीही इतनययैव देवैर्युद्भयसंत्र । निदिधो यदि सुमारो धमिमिक्रमिष्यति । तथागतो भविष्यथईन ५ सम्यधुः उत नाभिरितमिति । राजा भविष्यति चक्रवर्ती चतुज विजितवान् आर्मिको धर्मराजः सप्तरत्नसमन्वागतः । तस्य मानि सप्तरत्नानि भविष्यति । तया । चक्ररत्नं चरित्रं अथरत्ने मणिरत्नं स्त्रीरत्न शुपतिरों परिणयकरत्वं । एवं सरलं संपूर्ण चास्य पुत्रसहस्र भविष्यति । राणां वराङ्गरूपिणां परसैन्यममर्दकाम्। २५ स इमे पृथिवीमण्डलमदखेगास्त्रेणाभिनिजीिवाभ्यवसिष्यति सह ।