पृष्ठम्:ललितविस्तरः.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। विषमपरितः १३५ मातृस्वसा अकचि मार्गत न लभामि संपृच्छता नरपते अ अतः कुमारः । शुदनत्वरित पृच्छति काचुर्य दौवारिकं तथापि चान्तजनं समन्तात् । इष्टं कुमार मस केनषि निमन्त शृणुते वर्षगतु दैव छायायाम ॥ स शीघ्रमेव त्वरितं सह किभिः निष्क्रान्तु संधि इषिग्रामगिरिं प्रविष्टं । अथ सूर्यकोटिनियुतानि भक्षुन्नतागि तथा पंचति हितकर शिरिया ज्वलन्तं । मुकुटं च स्वङ्ग तय पादुक छोरयित्वा झखा दशञ्जलि भिरे अभिवन्दिते तं । साधु सुभूतवचना ऋषयो महात्मा व्य कुमार अभिनिष्यामि घोधितोः । परिपूर्णवादशशता सुप्रसन्नदाः पञ्चशत उपगता यश्च साकिथागां । दुवा च ऋचि सुमते गुप्तसागरस्य संबोधिचित्तु जमयं दृढाशयेन । २७ स कम्पयित्व बिसहज अनेषभूमिं फू संप्रज्ञानं प्रतिमुञ्च ततः समाधेः। तद्वस्तरः पितरमापते कुतीमान् उत्सृज्य तात विषममतो गवेषः ॥