पृष्ठम्:ललितविस्तरः.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ | ललितविस्तरः । पक्षा ऋषि खगपंचेन हि गच्छमाना जमूसू न अभन्ति पराक्रमे । ते विखिता निहतमानमदाथ भूत्वा सर्वे समग्रसहिता समुदीयते । ५ वय मेरु पर्वतवरं तथ चश्रवाडा निर्भिद्य गच्म जवेन असज्जमानाः। ते ममोम अतिकमेतं जशुषु न को यत्र हेतुरयमच भविष्यतीव । १७ अवतीर्य सेदिनतने च प्रतिष्ठिहिवा पश्यन्ति भवतनखं तहि बखुमूले । जम्बूनदाचिसदृशं प्रमंतजमेिं पर्यङ्कबन्धं तद ध्यायतु बोधिसत्वं । ते विभिन्नता दृभनय करिश्चन सूर्भि प्रणता कृताञ्जलिपुटा जिप्तन् क्रमेषु । १५ साधो सुजात सुमुखी कण जगस्य धे विबुद्ध अभूतं विनयस्य अन्यान् ॥ परिवृत सूर्य न मही सुगतस्य शया ओलखते हूवर वथ पङ्गपत्रं । देव सबल बहवः स्थित अनवभिः २० वन्दन्ति तत्र चरणी अतनिश्चयस्य ॥ शुद्धोदय स्वगृहे परिमार्गमानः त्रपूते च स गतः स हि मे कुमारः ।