पृष्ठम्:ललितविस्तरः.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• कृषियामपरिवर्तः । १३३ त। ग्रीष्म वसत समुदागत जेष्ठमासे संपुष्पिते कुसुमपलवसंप्रकीर्णा । शुकसारिकासंप्रघुष्ट भूयिष्ठस्रकियमृता अभिनिष्कमस्ति । छन्दो ऽभ्युवाच परिवारितु दारिकमिः इल कुमार वनि मच्छम लोचनार्थं । किं ते गृहे निवसतो हि यथा द्विजस्ख हन्त त्रास वय चोदनारिसंघ ॥ १० मध्याह्नकालसमयैः सुविशुद्धसत्वः। पलाशतेः परिवृतः स चेटकोभिः । न च मातु नैव च पितु प्रतिवेदयित्वा सो ऽबुद्ध निष्कमिति मच्छि कुषाणाग्रामे ॥ १५ तमिव पार्थिवबरख क्षणञ्चमे समुद्रमौ भवदनेकविशालशाखः । कुमार प्रतिबुद्धदुखन चोत्तो धिगं कृतेति जदुख कृषी करोति । सो जम्नुयायमुपगम्य विनीतचित्तो तुण्यकानि भुव स्खच अतम संस्कारित्वा । पयंकमाभुजिष उहु कारित्व कार्य चत्वारि ध्यान गुम आथि स बोधिसत्वः ॥ २०