पृष्ठम्:ललितविस्तरः.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३२ • ललितविस्तरः । कुमार परिवेषमाणः। ततो ऽन्यतम चामात्यो बोधिसत्वं पश्यति स्म अङछाययां पर्यङ्गनिषणं ध्यायन्ते । सर्ववृक्षाणां च तस्मिन् । समजे याचा परिवृत्ताभूत् । अच्छथ च बोधिसत्व कायं न विजहाति च यो । स तं दृष्ट्वा आश्चर्यप्राप्तस्तुष्ट उदय आतमनाः ५ प्रमुदितः श्रीतिसमनस्त्रज्ञातः श्रीशं शतं त्वरमाणरूपो राजाने शुद्धोदनमुपसंजय गाभ्यामध्यभाषत । पश देव कुमारोऽयं बखुछचाहि ध्यायति । यथा शक्रो ऽचवा ब्रह्मा श्रिया होजेन शोभते ॥ चर्च वृद्धस्य छायायां निषणो वरलक्षणः । १० सैर व बहुते या याचन्त पुषोत्तमं । अथ राजा शुद्धोदनो येन स खम्बुह्वतनोपसंमत । भो द्रावी बोधिसत्त्रं त्रिधा तेजसा च जलन्त इव चेमां गाथामभाषत । तासनो वा गिरिमू*ि संस्थितः शशीव नक्षत्रगणानुचीर्णः । वैयति माघाणि मि पबतो हमें आयन्तु तेषौ नु प्रदीपाख्यं । १५ स बोधसनस्य पादावभिवन्येमां बाधामभाषत । । यदा चासि मुने जातो यदा ध्यायसि वार्चािमन् । एतद्विरपि ते नाथ पादं वद विनायक । तत्र चित्रवाइका दारकाः शब्दं कुर्वन्ति स्म । तानमा एवमाहुः । मा शब्द मा शब्दं काङति । ते ऽवचन । किमेत २० दिति । अमांचा आहुः। । यावत्ते तिमिरनुदस्व मण्डले अपि व्योमगे शुभवरलवणार्धारि । आयन्ते गिरिजिची रद्युचेः सिद्धार्थ न जहति सैव पृच्छया।