पृष्ठम्:ललितविस्तरः.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ इऽियमपवितैः ॥ अथ खलु ते ऋषयस्तस्या देवताया वचनमुपश्रुत्य धरणीतल प्रतिहन्ते । ते पश्यन्ति स्म बोधिसत्वं ध्यायन्तमनिष्बमानेन कायेन तेजोराशिमिव ललन्ते ॥ ते बोधिसत्लमुषनिध्याय गोभिरभितु वुः । तविक आह । बकि शभिसंतति प्रादुर्भूतो ह्ययं इदः। अयं तं माम्स्थतं धर्म यच्जगद् आदयिष्यति । अपरो ऽप्याह । अज्ञानतिमिरे के प्रादुर्भूतः प्रदीपकः। अयं ते प्राप्यत धर्म यज्जगद्भासविशति । अपरो यस्याह । शोकसागरान्तरे यात्रेष्ठमुपाश्रितं । अयं तं प्राप्सत धर्म चगतारयिष्यति ॥ अपरो ऽप्याह । शबग्घनवद्या प्रादुर्भूत प्रमोचकः । यं तं प्राप्ते धर्मे यच्चगद्मोचयिष्यति । १५ अधो ऽप्याह । जराव्याधिकिलिष्टानां प्रादुर्भूतो भिषगरः। अयं तं प्राप्नुते धर्मे जातिमूचुसमोचकं । अथ खलु ते ऋषयो बोधिसत्वमामिचाभिरभिहुत्वा त्रि प्रदक्षिणीकृत्य विहायला प्रक्रान्ताः । रात्रापि शुद्धोदन बोधिसत्व- २० मपशन बोधिसत्वेन विना न रमते स्म । स इवोचत् । कुमारः ऋ गत नेण पश्यामीति । तत्र महाजनथो निर्धावितो अभूत