पृष्ठम्:ललितविस्तरः.pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • कलितविस्तरः ।

अध या तच वचखङदेवता सा तानृषीन् माध्यमाषत । नृपतिपतिकुलोदितः अक्षरात्मजो बालसूर्यमकासप्रभः। डितकमलगर्भकर्णप्रभवश्चन्द्रानन लोको विदुः । अथमिह वनमाश्रितो ध्यानचिन्तापरो देवगन्धर्वानिन्द्रयचर्चितो भवशतगुणकोटिर्भवञ्चितस्तस्य लक्षी निवतंत चंबल ॥ इति ॥ तत इञ्चदवलोकयन्तों दद्युः कुमारं श्रिया तेजसा च आज्वलमान । तेषामेतदमृतं । को बथं निषाम मा हैब वधषणो धनाधिपतिर्भवेत् । आत शिक्षारः कामाधिपतिः । अथ मदर मेंद्रः । अथेद्रो बधरः । अथ कद्र कुम्भाण्डाधिपतिः । अथ १० झणो महोत्साहः। उत चन्द्रो देवपुत्रः । छत सूर्यः सहस्ररश्मिः । उत राजा चकचत भविष्यति । तस्यां च वेलायामिमा गाथाम भावम् । | वेशवशातिरेकवपुषं व्यक्तं कुर्बलों द्वयं आ स वचधरख चैव प्रतिमा चन्द्रो इध सूय ह्ययं । व कामानाधिपतिञ्च वा प्रतिकृती द्रव कुणस्य च श्रीमान् अवश्वचित्रिताङ्मनषो बुद्धोऽथ वा खादधे ॥ इति ॥ ततः सा वर्गादवता तानुपीन नाधया प्रत्यभाषत । या की नवणे च ये निवसते या वा सहस्त्रं च लोकानां परिपालकेषु चतु या चासुरेन्द्रत्रिया । २० अर्ब था च सहापतौ निवसते इष च या च विया या श्री प्राप्य न हि शक्यतनयं नॉपिंति कांचित्कलां ।