पृष्ठम्:ललितविस्तरः.pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ऋषिणामपरिवर्तः । १२९ च । आमा च विविक्तं कामैर्विविक्ते पापकरकुशधर्मः सवितर्क सविचारं बिकी औतिसुखें प्रचमं ध्यागमुपसंपव विक्षरति स्म । स वितर्कविरयां थुपसमदध्यायसंप्रसादचेतस एकति भावादवितर्कमविचारं समाधितं प्रीतिसुखें द्वितीयं ध्यानमुपसृपय विहरति न ॥ स (भूतेषरागादुपेयको विहरति स्म । मृतिमान संप्रजनन सुखं च कथम अतिसंवेदयति । यदायी आचचक्षे उपञ्चकः अतिमान्नुल्वविज्ञानी निष्प्रीतिकं तृतीयं ध्यानमुषसं पञ्च विहरति मम ॥ श सुखसा न अहाणाइःखम् च अहात् पूर्वमेव च सौमनस्य दमेनयोरर्ददुखासुखमुपेषशृतिपरिशुद्धे चतुर्थ थानमुप- १० संपदा विहरति । तेन = समयेन पञ्च ऋषय आधाः पञ्चभिज्ञः श्चिम । विशेषसंगमा दक्षिणाया दिश उत्तर दिशं गच्छन्ति स्म । ते तख वनखण्डखोपरि गच्छन्तः प्रत्यक्षता इव न शक्रचलित छ गन्तुं । ते संलिप्ररोमकूपज्ञाता इमा गावामभाषत । वयमिह मणिवडणूटे गिरि मेहमयुन्नतं तिर्यगचर्चावतारिकं गज इव सहकारशाखासुन वृवृन्दां प्रदायित्व निर्धावि १५ वयमिझ मरण पूरे चास्यसक्ता गता यषगन्धर्ववेमानि चोर्ध तमे निश्चिताः इस पुल बनवणमासात्व सदास औ: कस्य लली निवर्तेति अङईर्क । इति ।