पृष्ठम्:ललितविस्तरः.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ ॥ ललितविसरः । भकरं भवविभवशब्दः । मकारे मदमानपशमनशब्दः । यकर यथावद्वसंप्रतिविधशब्दः। रकरि रत्वरतिपरमाणैरतिशब्दः। बकरेि लताकुदशब्दः । वकर वरयनशब्दः। शकारे शमयविपाशनाशब्दः । यकरि यायतननिग्रहाभिजानाप्तिशब्दः। सकारे सर्व- ५ नाभिसंबोधनशब्दः। इकरे इतकेशविरागशब्दः। बकरे परिकी त्र्यमाले चणपर्यन्ताभिलास्य सर्वधर्मशब्दो निवरति । । इति हि भित्रयस्तेषां दारकाणां मातृकं वाचयता बोधिसत्ना नुभावेनैव प्रमुखान्वसंधेयानि धर्ममुखशतसहस्राणि निश्चरन्ति न तो तदापूर्वं बोधिसत्वेन लिपिशाखितेन द्वात्रिंशद्रक ६० सखाणि परिपाचितान्यभूवन । अमुत्तरायां सम्यबसे बड़ी चित्ता न्युत्पादितानि शिरिकासहस्राणि । अयं हेतुरयं मत्वा यच्छिचित अपि बोधिसत्र लिपिशामुपागच्छति स्म । इति श्रीललितविस्रे विपि पिनासंदर्भातपरिवतों नाम दशम 6ायः॥ य इति हि मित्र यावद्वृिचः कुमारः । अथापरेण समयेन कुरवदनः कुमारमाबबुद्धिः साधु पियाममवलोकयितुं भवति व । अवलोक्य च षिकमतमन्वत उवानभूमिं प्रविशति । संविषमशास्तत्र बोधिसत्ल एकाकी अद्वितीयो ऽनुबहून्यमाणों इनुवि- चरन् जघ्युमपशत प्रासादिकं दर्शनीयं । सच बोधिसतशयथार्थ २० षयंश्चन निषीदति स्म । निषधश्च बोधिसत्वबित्तैकाग्रतामासादयति