पृष्ठम्:ललितविस्तरः.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१9 ॥ लिपिसंदर्शनपरिवर्तः ॥ १२अ लोकोत्तरेषु चतुसत्यपथे विधिनो हेतुसतीत्वकुशल बच संभवन्ति । यथा चानिरोधयु सेवितु सीतिभावः तस्मिन्विधिच किमथो लिपिशास्त्रमनि ॥ नैतस्य आचरिय उत्तरि वा त्रिलोके सर्वेषु देवमनुजेष्वयमेव जेष्ठः । आमापि तेष लिपि न हि वित्य पूर्व यचेष शिक्षितु पुरा बहुकल्यकव्यः । स चित्तधर जगतां विविधा विचित्रा एकवणेन अयु जाजति शुद्धसत्त्वः । अदृश्यरूपरहितस्ख गतिं च वेत्ति किं वा पुत्रो अध लिपिशो ऽचरद्भ्यरूपां ॥ इङका स देवपुत्रो बोधिसत्वे दिलैः कुसुमैरधरं तत्रै वान्तर्दधे ॥ तत्र धात्र्यञ्च चेटीबगीझ स्खपिता अभूवन् । परिशिषाः १५ शक्या शुद्धोदनप्रमुखाः प्रक्रामन्तः ॥ अथ बोधिसत उरगसारचन्दनमयं लिपिकलकमादाय दिवा र्बसुवर्णतिरकं समन्तान्मणिरत्नप्रचुनं विश्वामित्रमाचार्यमेवमाह । अतम । मे भो उपाध्याय लिपि शिवापयसि । ब्राझीखरोष्ठीपुष्करमारि । अङ्गलिपि बहुलिपि मगधलिपि मन्नवतिथि अनुयायलिपिं सका- २० रिलिपि ब्रह्मवालिलिपि पार्थलिपि द्राविडलिपि किरातलिपि दाझिलिपि उयलिपिं संख्यालिपि अनुलोमलिपि अवमूर्धलिपि