पृष्ठम्:ललितविस्तरः.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ इम्यैकूटागारमासादतलेषु कन्याशतसहस्राणि -सर्वालंकारभूषिताः खिता अभूवन् । कोधिसत्त्वं प्रेक्षमाणः कुसुमानि च विपन्ति स्म । अष्टौ च मरुत्कन्यासहस्राणि विगलितालंकारभरणालक्तानि रत्नभद्रं करण भूतानि मार्ग शोधयन्य बोधिसत्वस्व पुरतो गच्छन्ति स्म । । ५ देवनागयक्षगन्धर्वसुरगरुडकिन्नरमहोरगाश्चार्धकाथिका मगणत पुष्पपडुदामान्यभिप्रलम्बयति स्म । सर्वे च। शकगणाः शुचोदनं राजानं पुरस्कृत्य बोधिसत्वस्य पुरतो गच्छन्ति स्म । अनेनैव अपेण चूहेन बोधिसत्व लिपिशलामुपनीयते ॥ समनन्तरप्रवेशितच बोधिसत्व बिपिशां। अब विश्वामित्रो १० नाम दारकाचाचों बोधिसत्त्वस्ख श्रियं तेजशासहमानी घरणितज्ञ निविष्टो ऽधोमुखः प्रपतति स्म । तं तथा प्रपतितं दृष्ट्वा शुभङ्गो नाम तुषितथिको देवपुषो दक्षिणेन करतलेन परिगृह्यौत्थापयति स्म । उत्थाय च गगणतलस्खो राशन शुद्धोदन तं च महान्तं जनकार्य गाथाभिरध्वमात्। २५ शस्त्राणि यानि प्रचरन्ति मनुष्यलोके संख्या लिपिब गणनापि च धातुतन्त्रं । चे शिल्पयोग पृष्ठ सुविक अप्रमेयाः तेष्वेषु शिक्षितु पुराण बहुकल्पकोदाः ॥ कि तू अन अनुवर्तलतां करोति २० किपिशलमागतु सुशिक्षितु शिष्याणार्थं । परिपाचनार्थ बहुदारक अग्रयान अन्यांश्च सननयुतानमृते विचेतुं ।