पृष्ठम्:ललितविस्तरः.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ आभरणपरिवर्तः । १२३ चद्रसूर्यप्रभञ्च ज्योतिषा तथा मणिज्वलनाः शक्रब्रह्मभा न भासंते पुरत शिरिषन । यस्या अखणि काय चिजितः पुरिमशुभफलैः किं तस्य भरणेभिरिधरः परऊतकरणीः। अपनेचा भरणा म हैठता अनुध बुधकरं मार्च कृत्तिमभूषणार्चिक परममतिकरः । चैटयाभरणानि दधिमे सुचिर विमला सहजातो य सुधृषि छन्दको मृपतिकुलशुभं । तुष्टा शकिय विक्षिताच अभवन्प्रमुदितमनसो बुद्धिः प्राप्नुवनन्द घोलमा भविष्यति विपुला ॥ १० । इत्युका शा देवता बोधिसतं दिवैः पुष्पैरभ्यवकीयं तचैिवाः अतधात् । । इति श्रीललितविखरे आभरणपरिबतों नाम नवमो ऽध्यायः ॥ इति हि भिचवः संवृद्धः कुमारः । तदा आङ्गवसतसइर्दः १५ बिपिशामुपनीयते स्म । दशभिर्दकसहसैः परिवृतः पुरस्कृतः। दशमि रथसहसैः खादनीयमोजनीवस्वादनीयपरिपूहिरसुच ‘परिपूर्णञ्च । येन कपिलवस्तुनि महानगरे वीचिचक्रयान्तरा पणमुखबन्धवकीयंते च अभिविश्राम्यत । अष्टाभिश्च तूर्यजतसहस्त्रैः मधुष्यमाणुर्महता च पुष्पवर्षेणाभिप्रवयंता वितर्दिगिर्दूहतोरणगवा -२५