पृष्ठम्:ललितविस्तरः.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दरदलिपि खावलिवि चीनलिपि लूनलिचि इनलिपि सध्याचरति स्तरलिपि पुप्पलिपि देवर्षि नागलिपि यचलिचि गन्धर्वकिपि किमरलिपि महोरगलिपि असुरलिचि गडलिपि मृगचक्रलिपि यसकतलिपि भीमदेवलिवि छतरीवदवलिपि उत्तरकुलदोषलिपि ५ अपरगडानतिपिं पूर्वविदहलिपिं डायलिपिं निक्षेपलिपि द्विवेप लिपि प्रवेपलिपिं सागरलिपि वचलिपि लेखप्रतिलिखतिथि अनुद्धत लिपि शास्त्रावर्ती गणनावतंतािप उज्ञेयावर्तलिपि विषावर्तलिपि) पादलिखितविष दिकत्तरपदसंधिविधि याद्दशोत्तरपदवधिलिपि मध्याहारिणलिपि सर्वतसंग्रहणीभिषि विवानुलोमविमिश्रितलिपि १० अपितपम्तप्तां रोचमानां धरणीमत्रिणं लिपिं गगनप्रकिणीलिपि सर्वोषधिनिष्यन्दां सर्वसारसंग्रहण सर्वभूतक्षतग्रहणं । आसां भो उपाध्याय चतुष्षष्ठीलिपीनां कतमां खें शिशुपचिष्यसि । अच विश्वामित्रों द्वारकाचार्यो विहितः प्रहसितवदनो निहत माममददएँ दम भाषामभाषत । १५ आचर्य शुद्धसत्त्रस्तु स के लोकानुवर्तिनो । शिक्षितः सर्वशास्त्रेषु लिपिशालामुपागतः । येषाम’ नामधेयं विपीमां न प्रजानामि । तवैष शिपितसन्तों विपिशालामुपागतः। वक्तुं चास्य न पाश्चामि सूर्धानं तस्य नैव च । २० शिष्वयि कथं वनं विपिप्रचच पारणं । देवदेवो दिवः सर्वदवोत्तमो विभुः। उससथ विशिष्य प्रतिपुल ।