पृष्ठम्:ललितविस्तरः.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। जन्मपरिवर्तः ॥ ११२ हेतु अतीत्य भवः शून्य गुणिव धर्मा सिंहस्य कोङ्कगब पलायिनाते । भित्ता अविवपटल महल्लेशशून पर्युत्थिता अनतये नियतप्रकाश । ज्ञानाचिं प्रज्ञाप्रभविषु विलोकितेन सर्वं जगे विधमर्थे महदन्धकारं । लाभा सुल विषुका समानुषाणां यथोद्भवो ऽद्भुत हदृशि गुदसले । पिचिता अपायपत्रीत सत्पथानि भैष्यति सत्वरतनन विबोधनि ॥ १० बर्बिस्व दिव्यकुसुमां कापिनाहयेखिन् इत्वा प्रदक्षिण तविश्व च गौरवेण । बुद्ध सुबुद्ध इति वाक्यमुदीरयन्तः प्रकान्त ते सुरगणा गगणे सवाः इति ॥ । इति श्रीललिताखिलर जन्मापरिर्वतों नाम सप्तमोऽध्यायः ॥ वर्ष = इति हि भिषवो यामेव रात्रिं बोधिसत्स जातस्तस्यसेच राज्या विंशतिः कन्यासहस्राणि जजियब्राह्मणगंगसगृहपतिमहासलकुलेषु आताः। ताश्च सवी मातापितृभिर्वाधिसत्ताय दत्ता उपस्थानपरि चर्यायै । विंशति च न्यासद्वस्राणि राज्ञा शुद्धोदनेन दत्तानि बोधि संवस्त्रोपवनपरिचयीथ् । विशति च कन्याथहस्राणि मित्रामात्य -२०