पृष्ठम्:ललितविस्तरः.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ ॥ अविवबिस्तर ॥ इदैव ते सुरजरा जस नायकस्त्र ताम्रां नद्यां विमलपत्रविभुङ्क्तयः । ते उत्थिता त्वरित पबिम्धचूडा मूभिवन्दिषु क्रम विमलत्र । ५ वध लव य च दर्शित कविता च यश्च पुष्तेजि शिरि मुर्घ विलोकितं च । अथ हर्य ने विमानभ ऊर्ण कोश निःसंशयं स्पृशति बोधि विजित्य भारं । ते तं स्तुवन्ति गुणसूत यथार्घदर्शी १% ध्यायी गुण विगतक्लेशतमोनुदस्व । सुर्चिरिण सत्त्वरतनस्य हि प्रादुर्भाव अतीव्ररामरणक्लेशरणं बाहस्य ॥ आदीप्त सर्वविभवं त्रिभिरश्रितम्। संकल्याणविषयारणि इतेिन । १५ वं धर्ममध चिसहस्र फरिव धीरा अमृतोदकेन प्रशमेष्यसि शतापं । वे भववाक्य कक्ष्यान्वित चाक्ष्णवा झखरारचितघोष मनोज्ञाणि । त्रिसहस्त्र आज्ञपरिबिपनी अगस्त्र २० किमी प्रमुख भगवन् महबुद्धोषं । भग्ना कुतीर्श्विकगण विपरीतष्टिः भवगवधननिमग्नचित्ता मेचये ।