पृष्ठम्:ललितविस्तरः.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ अम्मपरिवर्तः । १२ न हि मानुषाण इवमीदूध आदि काचि यश्च भाषसे च गुण तेष यथा च हयी । दौवारिकः कृतपुटो सप्तैवमाह प्रविश भवन्त अनुशतुि नराधिपेन । ते इष्टतुष्टमनसो वरमान्बहला गेहं प्रविष्ट भूपतेरमरालय वा । दृढा च त सुरवर प्रविशन्त मेहें प्रत्युत्थितो नृपतिरति संप्रगृह्य । संवियत हम असन रक्षादा अया निषीदत भवन्ननुजस्य पुत्रा ॥ ते मानदविगता जित आसनेषु यस्यार्थि आगत इवा नृपते शृणुष्व । पुत्रतवातिपृष्टपुष्खविद्युद्धकायो। १० जातः सुतचरणं वव द्रष्टुकामाः ॥ १५ असो विधिञ्च वरवणलवणञ्च येषां तथा भवति था गति च प्रयोगः । तत्साधु पार्थिववर प्रज़हस्व वदं पनाम चणविचित्रविभूषिताङ्ग । स स्वीगणैः परिवृतो नृपतिः प्रइयो गू कुमारमसमं वचनार्चिवर्थे । उपगमयन सुरवरां सुविलम्बचूडा द्वारा निकामतु कन्धित चिसहस्राः॥