पृष्ठम्:ललितविस्तरः.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ प्र ललितविस्तरः । ते द्वारपालमवदन् सुमनोहाघोषाः प्रतिवेदयस्व नृपते भवनं प्रविष्ठ । दौवारिको वचन चुब ग़ई प्रविष्टः प्रहृताञ्जलिपुटो नृपतिं बभाषे । ५ जय देव नित्यमनुपालय दीर्घमायुः द्वारे ताि विपुलयुवविशुद्भासः । मणिरत्नचूडसुविभूषित हर्यवन्तः परिपूर्णचन्द्रवदन शशिनिर्मलाभा । । शय न तेष नृपते क्वचिदस्यपान १० शब्दं न चैव चरणोतिषपणे गुणोमि । न च मेदिनी बिचरतो बमुत्क्षिपन्ति तृप्ति न याति च जनाः समुदोबत वै । कायप्रभा सुविपुला च विभाति तेषां वाचा मनोज्ञ यथा नासि वै मानुषाणां । १५ गभीरवर्णसुशिला च सुकरा च का हि मे सुरमा न हि ते मनुष्याः ॥ बरपुष्पमाल्य अनुलेपनपटुदामा पाणी जुडीबग वदधिषु गौरवेण । निस्संश्रयं नृपति द्रष्टु कुमारमेते २० देवाधिदेव मयतागत पूजार्थं । राणा निशाम्य वचनं परमं उदयो गच्छा भयाहि प्रविशन्तु गुठे भवतः ।