पृष्ठम्:ललितविस्तरः.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ अम्मपरिवर्तः ॥ ११३ अथ खलु मह वरो देवपुत्रो द्वादशभिर्देवपुत्रशतसहसैः परि वृतः पुरस्कृतः सर्वकापि वस्तुमहानगरमवभासन सुप्रथिा योग राज्ञः शुद्धोदनस्य निवेशने तनयसंकामदुपसंक्रम्य दौवारिके निर्दवा राज्ञाभ्यनुज्ञातो राजकुले प्रविश्य बोधिखवथ पादौ शिरसाभि बढेकममुत्तरासङ्ग हखानेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य बोधिस- ५ चमड़े समारोप्य राजानं गुडौदनमद्यापयति स्म । तुष्टो महाराज भव परमप्रीतश्च । तत्करुचितो यथ महाराज बोधिसत्व लक्षयोरनुव्यञ्जनव कायः समलंकृतो यथा च कुमारो भिभवति

  • अदेवमानुषासुरलोकं वचन तेजसा च यशसा लक्ष्म्या च निःसंशयं

महारज बोधिसनो खातर मस्यबलं बोधिमभिसंभोर्यते । इति हि भिचवो महेश्वरो देवपुचः सार्ध श्रद्धावासकाधि देवपुत्रवधिसत्वस्य महत्पूतोपखानं कृत्वा बोधिसत्त्वं तलयाकरणेन धाय पुनरपि स्वभवनं प्राकामतः । तचेदमुच्यते । जातस्य तस्ख गुणसागरसागरस्त्र १५ शाखा सुरेश्वरमण्डूबते उदय । च सुखावभावों बहलपी इतश्च तं नतम पूजयितुं मुनीन्द्रे । परिपूर्णद्वादशसहस्र मकविश्व मणिरत्नचूडसमलंकृत हर्यवन्तः । कपिलाह्वयं पुरवरं समुपब शीघ्र वारि स्थिता जगपतेः सुबिलबूढाः ।