पृष्ठम्:ललितविस्तरः.pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ः । ललितविस्तरः । एषो लव सदेवकं समनुजं धमैंण तपॅथति निकामं कपिलाद्वयादूषिवरी रखे स्थितः स्वाश्रमे ॥ इति ॥ इति हि भिचव जातमाचम्य बोधिसत्वस्व महेश्वरो देवपुत्रः शुश्रावासकायिकान्देवपुलानामयैवमाह । यो ऽसौ माय असंख्यय ५ कल्पकोटिनियुतशतसहस्रसुकृतकभेदानशीलशतिवर्षेथानप्रशंपाय श्रुतचरथव्रततपःसुचरितचरणः । मनैमहाफणामहमुदितासम न्वागतः। उपवासमुन्नतचित्तः। सर्वसत्त्वहितमुखोद्यतः। द्डवीर्थक वचसुसंगाहर्बनः । जिनकतकुशलोदितः। शतपुण्यलक्षणसम संकृतः । सुकृतनिश्चयपराक्रमः। परचक्रप्रमथनः। सुविमलशुद्धाशयसंपन्नः १० सुचरितचरण महाचकतुध्वजः । मारबलान्तकरणः । त्रिसाह- समसार महासाहस्रसावाः । देवमनुष्बपूजितमहायज्ञयष्टः । सुसमुवः त्रिचयनिमरणाभिप्रायो बतिजरामरणम्सकरः सुजातजातः । इलाकुराजकुलसंभूतो जगद्विबोधयिता बोधिसत्व महासको मनुष्य लोक उपपन्नो न चिरादसावनुतरां सक्थ। बोधिमभिसंभोत्स्यते । १५ इन्त गच्छामसमभिवन्दितं मानयितुं पूजयितुमभिलतुमन्येषां च मानाभिभूतानां देवपुत्रयों मानमददर्पदना वें । ते ऽनभिवन्द मानान्दृष्ट्वा ते ऽपि बोधिसत्त्वं बन्दिति मागधिष्यन्ति पूजयि यन्ति च । तत्तेषां भविष्यति दर्जरात्रमयीय हिताय सुखाय बाबदमृताधिगमाय । राज्ञश्च गुचोदनस्य जयबुद्धिरनुभाविता २० । भविष्यति करणेन च बोधिसत्वं छल्व पुनरागमि- याम इति ॥