पृष्ठम्:ललितविस्तरः.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ललितविस्तरः । बतिसालोहितेदत्तानि बोधिसत्वयोपखणपरिचर्याचें । विंशति च । कन्यासहस्राणि अमात्यपायंवदंतानि बोधिसत्त्वस्त्रोपस्तपरिचयीये । तदा च भिक्षवो महबकमहद्भिः शाखाः संनिपत्य राजानं शुद्धोदनमुपसंकवचमाहुःयत्खलु दब जानीथाः। देवकुलं कुमार ५ उपनयतामिति । राजा आह । साधुपनीयतां कुमारसेन हि मण्डतां नसरमुपशोधन्तां वचिचत्वरजटकान्तरापथरथ्यासुखानि । अपनी यताममङ्गन्याः काकुब्जबधिरान्यमूकविसंस्थितविरूपण परिपू मद्रियाः। उपनाम्यन्तां मङ्गलानि । बुधत पुर्वमैर्यस्यन्तां मङ बघटाः। समचिन्तां पुरवरद्वाराणि। वाद्यन्तां सुमनौबतूर्यनाडा १० वचराणि । निपात्यन्तां सर्वकोणैराशनः । एकीभवन्तु अविगृहपत्यमा यदवारिपारिषद्यः । युथन्तां कन्यारथाः। उपास्यमा पूर्वज आ। संनिपात्यन्तामधीयन ब्राह्मणः । अलंक्रियन्वां देवकुलानि ॥ इति हि भिवयो यथोक्तपूर्वं सर्वं वृत्तमभूत् ॥ ततो राजा द्धोदनः सगृहं प्रविश्य महाप्रजापत गौतमीमा १५ मन्यैवमाह को अजिथतां कुमारो देवकुलमुपनेष्यत इति । चाधितिप्रतिश्रुत्य महाप्रजापत गौतमी कुमारं मण्डयति स्म । ततः कुमारो मण्ड्यमानः अहसितवदनों वपचतभृकुटिक परममधुरया वाचा मातृस्त्रसारमेवमाह। । अस्य कुचाहमुपनेष्यत रति । आह । देवपुत्रं पुलति कुमारः स्मितमुपदर्शयन ॥ ततः २० प्रहसितवदनो मातृस्वसारं गयाभिरध्यभाषत । संत मखमिह कभित त्रिसहने इतश्च बाह्य असुराश्च महोरगश्च ।