पृष्ठम्:ललितविस्तरः.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। अश्मपरिवर्तः ॥ ० भूमिमीति यथा च पाणिसदृश सब समा निर्माण देवादेव यथा अहष्टमनसः स्खे धामथनवम्बराम् । थब्रत्सागरामराजनिलय रत्नाः क्षयन्ते व्रताः सुव्यक्तं जिनरत्न जम्बूजिये धमकरस्खोद्भवः। यच्छत अपाय दुःखविगताः सवाद्य संख्यान्विताः यद्देवगणा नभस्तलगता गच्छन्ति हर्यान्विताः । यथ च निग्धरत्वं मनोज शुणुया दिव्यान संगीतिनां रतनस्य इव प्रादुर्भावु विभवे यस्या निमित्ता इमे । असितः प्रति अनुसाह्यमिदं दिशेन चे चक्षुषा स द्राचीन कपिलाय पुरवरे शुद्धोदनस्यालथे । जातो रक्षणपुतेजभरितो ज़रायणस्वामवान् श्वा चात्मगा उदगमनसः स्खामा संवर्धितः । १७ इचुक्तस्वरितो ऽतिविस्मितमना चासौ स्वशिष्बान्वितः गत्वा कापित्रद्वयं पुरवर द्वारि स्खितो भूपतेः । अनुबद्ध बहुमाणिकोटिनयुता दुइ विमर्शक अवची वारधि च वैदर्य लङ् बारे ऋषिः तिष्ठति । १५ श्रुत्वा चाशु प्रविशख राजमवनं राजस्समाख्यातवान् बार देव तपसि तिष्ठति महान् जीणों आथिर्जर्जरः। स चापी अभिनन्दते कृषिवरः प्रवेष्ट शो गू आज्ञा दीयतु ताव पार्थिववरा देमि प्रवेश तया ॥ २० यथा चासनमस्य और गुपतिः गच्छ प्रवेश दद असितः सारधिवाक्य श्रुत्वा मुदितः प्रीत्या सुखेनान्वितः ।