पृष्ठम्:ललितविस्तरः.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ः जो ललितविस्तरः । इति हि मिथवो राजा शुद्धोदन भितं महर्षेि सा जरदत्तेन भागिनेयेनानुरूपेण भक्तेन संतर्पयति स्म । संतप्त्री भिक्षा प्रदक्षिणमकरोत् । अत्र सर्वसितो महर्षिस्तत एवञ्च विहायसा आक्रमत् । चेन साश्रमस्तगोपसंक्रामत् । ५ अश्वः (खलु वयं संक्रम्य) तत्र ववसितो महर्षिर्नारदनं मान बकमैतदत्रोचत । यदा त्वं नरदत्त शृणुया बुबो सके उत्पन्न इति तदा वै गत्वा तस्य शासने भन्नः। तत्ते भविष्यति दर्धरात्रमयीय हिताय सुखाचेति । १० दूवा देवगणान्नभस्तलगतान् बुधश्रवोन्नरियों देवरसितो ऽद्रिकन्दगतः प्रीतिं परां अप्तवान । शुद्ध नाम पदं किमेतदिह भोः हर्षावहं प्राणिनां महादं मम काथ एति सुखितं शान्तं च चित्तं परं । किं देव वसुरो वापि स भवेद् गरुडो ऽथवा किन्नरः। १ बुबो नाम किमेतदश्रुतपदं प्रीतिकरं मोदनं । दिव्या चर्चा प्रेक्षते दशदिशः शैलान् महीं सागरान् भूयः पश्यति चाद्भुतं बहुविधं भूमौ नि सागर । आर्सेयं प्रविश्जते सुरुचि पादयन्ती तरं आताधव यथा हि शैलशिखर निग्धाः प्रवाशाङ्कराः ३२० व्याधैव यथा सुपुष्पभरिता नानाफलैर्महिताः सुवक्त विभवं भविष्यति लघु रत्नोद्भवः शोभनः ।