पृष्ठम्:ललितविस्तरः.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०७ ऋषभवत्समन्ताम्रासादिकञ्च परमविशुद्धवितिमिराकसमप्रभा नागविलम्बितगतिश्च महाराज सर्वार्थसिद्धः कुमारः सिंहविश्चाग तिच खषभविक्रान्तगतिच इंसविक्रान्तगतिश्च अभिप्रदक्षिणावतंगति वृत्तकुचिश्च मृष्टकुचिङ्ग अजिह्मयि चायोदरच व्यपगतदोष नीलकालकाडुष्टशरीरय वृत्तदंष्ट्रश्च महाराज सर्वार्थसिद्धः कुमार । । तीक्ष्णदंष्ट्रश्च अनुपूवंदंड्रच तुन्नगासश्च शुचिर्नव विनतनयनद्यः प्रहसितनयनञ्च आयतनवनश्च विशालनयनञ्च नील कुवलयदलसदृश नयनश्च सहितऽथ महाराज सर्वार्थसिद्धः कुमारः । बिजय असितभूव भुगतश्च अनुपूर्वभुछ पीजगडव अविषसगढच बप सतगडदोषश्च अनुयह तथ्य सुविदितेद्रिथश्च सुपरिपूर्णेन्द्रिय स १० महाराज सर्वधसिद्धः कुमारः संगतमुल्ललाटञ्च परिप्रणुत्तमाङ्गश्च असितधैश्च संहितीशय (सुसंगतशय) सुभिकेशश्च अपश्यलेशश्च अनडुबकेशश्च अनुपूर्वकेशश्च सुकुञ्चितकेशश्च जीवसस्वस्तिकनन्द्यावर्त- वर्धमानसंस्नकेशव महाराज सर्वार्थसिद्धः कुमारः। इमानि तानि महाराज सवयंसिद्धस्य कुमारस्थाशीत्यनुव्यञ्जनानि । यैः क्षमन्वागतः १५ सर्वार्थसिद्ध कुमारो । गलगारमध्यावसितं । अयमभिनिष्क्रमि ध्वति अत्रज्यायै । अथ खलु राजा शुदन असितस्व महर्षेः सकाशात्कुमारस्वाद व्याकरणं श्रुत्वा संतुष्ट उदा आत्मनः प्रमुदितः प्रीतिसौममस्खजातः उत्पाबासनालधिसत्त्वस्य चरणयोः प्रतिपत्मा गायमभाषत । २० वन्दितस्त्वं मुरैः सेन्दैः अषिभिश्चासि पूजितः । जैव सर्वेषु लोकस्य वन्दे ऽहमपि च विभो ।