पृष्ठम्:ललितविस्तरः.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८६ ॥ ललितविस्तरः । उत्सङ्गापादः। मूझतकणहस्तपादः। आङ्गलसापादः। दीर्घञ्जलि रहक़मतयोर्महाराज सर्वार्थसिहस्त्र कुमारस्य चक्रे ते चित्रे (अर्चिष्मती अभास्करे सिंतं सहसा सनेमिके सनाभिके सुप्रति। तिसमपादौ महाराज सर्वार्थसिचः कुमारः । अनेन महाराज वशितमेन महापुरुषकारेण समन्वागतः सर्वार्थसिहः कुमारः । स च महाराज चक्रवर्तिनामेवंविधानि लक्षणानि भवन्ति । बोधि सत्तामा । च तादृशानि वचानि भवन्ति । संविच्यते खलु पुनर्महाराज सवीर्य सिद्ध कुमारस्य कार्य इत्यनुव्यञ्जनानि । यैः समन्वागतः सर्वार्थसिवः कुमारो गाईल्य- १० गारमध्यावसि। अयमभिनिमिष्यति प्रच्यावे । कतमानि च महाराज तान्यशीत्यनुव्यञ्जनानि । तद्यथा । तुङ्गनखश्च महाराज सर्वार्थसिद्धः कुमारः । ताम्रनखच स्निग्धमय वृत्ताकृतित्व अनु संचिकुलिया गूइशिरच गूढगुरुश्च घनसंधिच्छ विषमसमपादश्च आयतपाधिश्च अरब सवयीमिव कुमारः । निग्धपाणिलेखश्च पहुधपाणिलंघय गभीरपणि अभिशपाणिलेख अपूर्वाणि- लेखश्च विबोध्य नववचनशष्ट्य मृदुतरुणताम्रजिह्वश्च नवगर्जिता नितमेघखरमधुरमनुषोपश्च परिपूर्धव्यञ्जनव महाराज सवीर्यं शिवः कुमारः । प्रलम्बबाहुञ्च शुचिगात्रवस्तुसंपन्नश्च मुद्गानद्या विशोषश्च अदीनाय अनुवव्रतमाचच सुसमाहितमाश्च २० सुविसक्तवाचश्च पूषविपुलसुपरिपूर्णजानुमण्डलञ्च वृत्तमयश्च महाराज सर्वार्थसिद्धः कुमारः । सुपरिष्टगाचच अबिहवृषभमानञ्च अनुपूर्व गायत्रं गयीरनाभि जिनर्भिद्य अनुपूर्वाभिश्च गुच्चार