पृष्ठम्:ललितविस्तरः.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| जन्मपरिवर्तः । १०५ महाराव अौदुम्बरपुष्पं कदाचित्काईिचलांचे उत्पद्यते । एवंमय महाराज कदाचित्कर्हिचिवहुभिः बाल्यकोटिनयुतैर्गुणा भगवन्तो जो उत्पद्यन्ते । स इव कुमारो ऽवमनुत्त सम्यकसंबोधिमभि संमोत्स्यते । अभिसंबुध्य च सत्त्वकोटीनियुतशतसहस्राणि संसारसा गरात् पारमुत्ताधिष्यति । अमृते च प्रतिष्ठापयिष्यति । वयं च तं । मुदरतं न द्रक्ष्याम इत्येव तदहं महाराज रोदिमि परिदीनमना दीपं च निवसामि । यदयमिमं नस्ये ऽपि राधायिष्यामि । यथा अस्त्रायं महाराज मन्त्रवेदशास्त्रेष्वागच्छति । नार्हति सर्वार्थसिद्धः कुमारो इशारमध्यावसितं । तत्कस्य हेतो । तथा हि महान सर्वार्थसिद्धः कुमारो द्वात्रिंशता महापुरुषलवर्णः १० समन्वागतः | कतमेद्वात्रिंशता । तद्यथा । उपशीघशीय महारत्र सर्वार्थसिद्धः कुमारः । अनेन महाराज प्रथमेन महापुरुषलवन समन्वागतः सर्वार्थसिवः कुमारः। भिन्नाञ्जनमयूरकणपाभिनीलव द्वितप्रदक्षिणावर्तकशः । समविपुल ललाटः स महाराज वर्षे सिद्धस्य कुमारस्तु ध्रुवोर्मध ता हिमरजतप्रकाशा । गोपनेत्रः। १५ अभिनीनेत्रः। समचत्वारिंशद्दन्तः । अविरलदन्तः । शुकदतः । अखरो महाराज सर्वार्थसिद्धः कुमारः । रसरसायवान् । प्रतत जि सिंहकः । सुसंवृतमन्धः । सप्तत्सदः। चित्तान्तरासः । सूच्यसुवर्णवर्णकविः । पितो ऽनवनतप्रलम्बबाहुः। सिंहपूर्वार्धकायः। न्यग्रोधपरिमण्डल महाराज सर्वार्थसिद्धः कुमारः । एकेकोमा । २० ऊर्धायाभिप्रदक्षिणावर्तमाः कोशोपगतवतिगुह्यः। सुविवर्ति तोरः । षयमृगराजः । दोषीञ्जलिः । आयतपाणिपादः ।