पृष्ठम्:ललितविस्तरः.pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ ॥ ललितविस्तरः । अद्रवीद्राजा सुवदनों सितं महर्षेि यदन्तमयू च प्रवर्तयमानं गभीरं च निःश्वसन्न। इस च संहर्षितरोमकूपजा तस्वरित त्वरितं दीनमना असिब महर्षिमेतदवोचत् । किमिदमूचे र्दसि आशूणि च प्रवर्तयसि गौर व निश्चय सि । मा व ५ कुमार काचिद्विमतिपत्तिः । एवमुक्ते सितो महर्षी जानः शुचोदनमेवमाह । नाहं महाराज कुमारस्खजैन रोदिमि नाघस्य काचिद्विमतिपत्तिः । किं त्वात्मानमहं रोदिमि ! तत्कचेतोः। अहं च महाराज जीर्णा वृद्धौ महत्वको ऽयं च सर्वार्थसिद्धः कुमारोऽवश्वमनुतरां सम्यक्सं १० बौधिमभिसंभौत्यव्यभिसंबुध्य चागुत्तरं धर्मचक्र प्रवर्तयिष्यति । अप्रवर्तितं असणेन वा श्रावणेन वा देवेन वा मरण वा अन्येन वा पुनः केनचिके सहधर्मेय का संदेवकस्तु लोकस्य हिताय मुख्य धर्म देशयिष्यति । आदी कल्याणं मध्धे कार्ये पर्यवसान कल्याणं स्वधं सुब्बज्ञानं सवनं परिपूर्ण परिशुदै पर्यवदतं लक्षचर्ये १५ सत्त्वानां संमनाशयिष्यति । अफ़क्तं धर्म द्युम्न जातिधर्माः सना आय परिमोचन्त । एवं जराव्याधिमरहशोकपरिदैवदुदीर्मनस्यो चावासेभ्यः परिमोचते । रागविषमोक्षपितप्तानां बलानां स यम जलवर्षेण प्रहादनं करिष्यति। नानाकुदृष्टियह्रसप्रस्कन्धानां सत्वानां सुपथप्रयातानामृजुमार्गेण जिवणपथमुपनेष्वति । संसारपञ्जरचारका- २० यद्यम केशबन्धमवचन सलाह बन्धननिभं करिष्यति । अज्ञानतमस्तिमिरपटलपट्टीवन नयनानां सत्त्वानां मनाचबुकत्या- दष्विति । केशशवविवानां सलाम शयोद्धरण करिष्यति । तद्यथा