पृष्ठम्:ललितविस्तरः.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ जन्मपरिवतः । एवमुक्तं सितो महीं राजानं ध्रुवदनमेतदवोचत् । पुत्रस्त महाराज शततमहं द्रष्टुकाम इहागत इति ॥ राना आह । स्वपिति महर्षे कुमारो मुहूर्तमागमय यावदुत्वा स्खतीति ॥ । ऋषिरवोचत । न महाराज तादृश महापुरुषाधिरं स्वषन्ति ५ आगरशीलालाहशः सत्पुरुषा भवन्ति । इति हि भिघवो बधिसतं सितस्य महर्षेरनुकम्पथा वा गरणनिमित्तमोत् । अथ ससु राजा शुद्धोदनः सर्वार्थसिद्धे कुमारमुभाभ्यां प्राणियां साधु च सुषु चानुपरिगृहासितस्य महर्षे रतिकमुपशामयति च । रति द्वासितो महर्षियोंधिसत्वमवलोक्य द्वात्रिंशता महापुरुष वर्गःससन्वागतमपीत्यनुव्यवसुविचित्रगाय शत्राद्वलोकपालातिरे कवर्षं दिनकरशतसहस्रातिरक्तेन सर्वाङ्गसुन्दरं तूवा चोदनम् दानयति । आर्यपुत्रयो वतायं लोकं प्रादुर्भूतः (महाद्ययंपुङ्गको वतायं वै भड़भूतः )। इयुत्वायासनात्कृताञ्जलिपुटो बोधिसत्वस्व १५ चरणयोः प्रपित्व प्रदक्षिणीकृत्य च बोधिसत्वमंकन परिगृह्य निध्य यत्ववस्वतो ऽभूत् । सो ऽद्रापीडोधिसत्व द्वात्रिंशन्महापुरुषलक्षणानि चैः समन्वागतस्य पुरुषपुङ्गवख ३ गती भवत नान्या । स चंदगा रमध्यावसति राजा भवति । चतुरङ्गञ्चवर्ती पूर्ववयवंद्वचर्याधि पत्वेम । स चिपुनरगादनमारिकां प्रनवति तथागतौ भविष्यति २० विशुष्टशब्दः सम्यक् बुवः स तं दृष्ट्वा मारोदीदयूणि च भवतंचन सभीर च निवसति स्म ।