पृष्ठम्:ललितविस्तरः.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०२ ॥ ललितविस्तरः । अथ खल्वसितो महर्षिः सर्घ लड़तेन भागिनेयेन राजहंस इव गगणतलादभ्युझम्य समुत्सुश्च येन कपिलवस्तु माहानगर क्षेत्रों पसंसदुपसंहस्व आङि अतिसंहृत्य ययामेव कपिलवस्तु महानगर प्रविश्य येन राज्ञः शुद्धोदनस्य निर्वचनं तेनोपसंक्रामदुपसंक्रम्य ५ राज्ञः शुदनस्य गृहहर इयात् । इति डि भिइवो जितो महर्षिः पश्यति स्म राज्ञः शुद्धोदनस्य गृहद्वारे अनेकानि गणिशतसहस्राणि संनिपतितानि ॥ अथ खल्व सितो महर्षिदाचारिकमुपसंक्रम्यैवमाह । म गच्छ दो मः पुरुष यज्ञः चोदन निवेदय दर आर्चिबस्ति इति । परसति दौवा १० रिको सितस्य महर्षेः प्रतिश्रुत्य चेन राग अचोदनस्तेनोपसंका मदुषसंक्रम्य कृताञ्जलिपुटों राजानं शुद्धोदनमेवमाह च यत् खलु दैव जानीथा ऋषिजी वृद्धो महावक द्वारे खितः । एवं च वदति रावणमहं द्रक्षुकाम इति । अत्र राजा शुद्धोदनो ऽसित अद्यैरासनं अप्राप्य तं पुरुषमेवमाह। प्रविशतु अधिरिति । अथ १५ में पुरुषो राजकुलन्निष्क्रम्यासिनं महर्षिमेवमाह । प्रचिति ॥ अथ खल्वसितो महषिर्चन राजा शुद्धोदनस्तनयसंकामदुपसंजय पुरतः विवा राजानं शुद्धोदनमवमाह । त्रय जय महाराज चिरः मायुः पाच धर्मेण रात्र कारयेति । अब स राजा शुद्धोदन सितस्य महर्षेरर्षयामर्चनं च कृत्वा २० साधु सुषु च परि यासंगमोपनिमन्त्रयते स्म । सुखोपविष्टं वैन ज्ञात्वा सगौरवः सुमनस एवमास । न अरम्यहं तव कुर्य दर्शनं । तत्वं मधुमेहाभ्यागतों इति किं प्रयोजनं ।