पृष्ठम्:ललितविस्तरः.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०१ तेन च समचेन हिमवतः पर्वतराजस्व पान्हें असितौं नाम महर्षिः प्रतिवसति । प्रवाभिः सार्धे भरतन भाभिगचेन ॥ स बोधिस चल जातमात्रस्य बहून्याश्रयीव्रतप्रातिशयीद्राक्षीत् । गगणतलगवाय देवपुत्रान् बुद्धशब्दमनुत्रावयत धबराणि च शमयत इतस्ततः प्रमुदितान् भसतों द्राक्षीत् । तस्येतदभूत् । बवई बबलो ५ कथयमिति । स दिन चक्षुषा सर्व बघूद्वीपमनुविलोकयन्नङ्गात् कपिलाहचे महापुरवरे राज्ञः शुद्धोदन गृहे कुमारं जातं शतम् स्पतेइस्तोजितं सर्वलोकमहितं द्वात्रिंशन्महापुरुषलक्षणः समलंकृतगात्रं । इडा च पुनर्दत्तं मानवकमामन्त्रयते स्म । यत् । खलु मानवक जानीय बसुवीरं महारत्नमुत्पनं ।। कपिलवसुनि महानगरे राज्ञः १६ युवनत्र गृहें कुमारो जातः शतपुस्तेजजितः सर्वलोकहितो द्वात्रिंशन्महपुरुषस्तच्च योः स मन्वागतः । स चेसो अगारमध्यावसिष्यति। राजा भविष्यति चतुरङ्गचक्रवतीं विजितवान । धार्मिको धर्मराजों जानपदामवर्यप्राप्तः सप्तरमसमन्वागतः । तस्येमानि सप्त रत्नानि भवन्ति । वचा । चक्ररत्नं वस्तिरतें अवरत्वे मणिरत्नं । स्त्रीरत्नं मूव - १५ पतिरत्नं परिणाथकरलें । एवं सप्तमसंपूर्णश्वस्य पुत्रसहनं भविष्यति । शूराणां वीराणां वराङ्गरूपियाँ परसवप्रमदंकानां । व इमं महा पृथिवीमण्डले समुद्रपरिखमदण्डेनाशस्त्रेण तेन (धर्मेण बलेनाभि भूवाभिनिर्जित्य राज्यं करिष्यत्वञ्चयधिपत्वेन च पुनरनारादन गरिक अलजिष्यति । तथागतो भविष्यति अहं सम्यग्ज्ञ व नेत २० अनवनेयः श लोके संबुद्धः। तदेतदुपसंक्रमिष्यावलद्युमिति ॥ RE ८. Delhi