पृष्ठम्:ललितविस्तरः.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

को बलितविस्तरः । अनिन्दितयशः प्रविश । इह भोः समन्तचक्षुः प्रविश । इह भोः असमसम प्रविश । इह मो असदृशगुणतेजोधर लचखानुजनल ऊतकाय प्रविशति । (ततश्चोपादाय कुमारस्वह सर्वयंसिद्धः सर्वार्थ सिव इति संज्ञामगमत) । तत्र राजा शुद्धोदनस्य सर्वेषामनुवर्तनार्थ बोधिसत्वं सर्वगृहेषु प्रविश्य चतुर्ण मासानामत्वाबोधिसत्वं स गृहं प्रविशयति स्म । तत्र च नानारत्नघूहो नाम महाप्रासादस्त्रं बोधिसत्वः समावेऽभूत । तत्र ते वृद्धवृद्धः शक्याः संनिपत्य मतं चरन्ति स्म । का नु खलु समर्च बोधिसत्वं गोपायितं केशयितु ममाचितं हितचित्ततया मैयचित्ततया १० गुणचिततया भवदिततया चेति । तत्र पव मात्राणि शाक्यवधूशता वेक एवमाहुःअहं कुमारमुपस्थास्व त । तत्र महकमहोलिकाः शक एवमाहुः । स एतावका भाव दुहशयः पयो वनमदमत्त जैताः समद्य बोधिसत्वं कालेन कालमुपापयितुं। चय स पुनरियं महाप्रजापती गीतमी कुमारस्य मातुखसा। एषा समयी १५ कुमारं सम्यसुखन संवर्धयितुं । राजानं च शुद्धोदनमभिधारयितुं । इति हि ते सर्वे समग्र भूत्वा महाप्रजापत गौतमीमुत्साहयन्ति स ॥ इति fत महाप्रजापती गौतमी कुमार संवर्धयति स्म । तत्र बोधिसत्वस्त्रार्थ द्वात्रिंशद्यन्यः संस्थापिता अभूवन् । अष्टावङ्गधाः। अष्टौ बीजधान्यः। अष्ट मलधाच्यः। बड़ी क्रीडाधायः ॥ २० ततो राजा शुद्धोदन सबै शाक्यगणं संनिपात्वैवं ममांसत स्म । किं नु खल्वयं कुमारो राजा भविष्यति चकर्षत्वखिदभिनिष्क्रमि यति प्रव्रज्यायै ।