पृष्ठम्:ललितविस्तरः.pdf/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्राद्धसहस्राधि षडापरिगृहीतानि माङ्गल्यशब्द अवयन्तः पुरत गच्छन्ति स्म । विंशति नागसहस्राणि सर्वावकारविभूषितानि पुरतो गच्छन्ति अत्र । विंशतिं हयसहस्राणि सुवर्णालंकारसंछन्नानि सर्वाः कारविभूषितानि पुरतो गच्छन्ति क्ष अशीतिसहस्राणि उतिः छत्रध्वजपटाकाकिनीजलसमीहतानि बघिसलस्त्र पृष्ठतोऽनुगच्छ- ५ न्ति स्म । चत्वारिंशत्पदातिसहस्राणि शूराणां वीराणां वराङ्गरूपिण संनद्धदृढवर्मकवानां बोधिसत्त्रं गच्छन्तमनुगच्छन्ति झ । गगणतल गतानि चाप्रमेयासंवेयान्यभिज्ञातानि कामाववराणां व्यापवरदेव पुचकोटीनयुतशतसहस्राणि नानाप्रकारमनेकयूबोधिसत्तस्त्र पूजां कुर्वन्तो ऽनुगच्छति अ । यसिंथ करप्रवररथे बोधिसतः समभिद्र १० ऽभूत् स कामाववरैर्देवैरनेकैर्महाघूहैः समर्चकृत अभूत । विंशति च देवकन्यासहस्राणि सर्वालंकारविभूषितानि रत्नसूयपरिगृहीतानि त रथं वहन्ति स्म । घोंघाप्सरसोर्म एक मानुषी कन्या द्वयोर्म- जुषकन्ययोर्मध्ये एकाप्यारा। न चाप्सरसो मानुषीणामामगन्धं विमुक्तिः यस अ च मानुषा अप्सरसां रूपं दृष्ट्वा प्रमादमापद्यते स्म । यदद १५ बोधिसत्व तैजनुभावं । इति हि भिद्यवः कपिलाह्वयं पुरवरे सर्वार्थसिद्धाय पशमार्चः शाक्षशतैः पञ्च गृहशतानि निमीपितान्बभूवन् बोधिसत्वमुद्दिज । ते बोधिसते मगर प्रविशतं सस्वगृहवरसूले स्थित्वा कृताञ्जलिपुटा अभिनतकायाः सगौरवा एवमाहुःइदं भोः सर्वार्थसिद्ध प्रविन २० इह भो देवातिदेव प्रविम । इह नः शुद्धसत्व प्रविश । इह भीः सारथिबर प्रविश । इह भोः श्रीनिमामीश्च कर अविश । इह ॥ो