पृष्ठम्:ललितविस्तरः.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ शक्तिविवरः । यथा च ज्वलनः शान्तः सर्वं मया विस्थिताः । स च कन्पत भूमिः भविता तनदशैकः ॥ इति ॥ इति हि भिघवः सप्तरात्रजातन्त्र बोधिसत्वस्य माता मायांदवी कालमकरोत् । स कालमता वाचविशति देवेधूपपद्यत । स्यात् खलु ५ पुनर्भिक्षवो युष्माकमेवं बोधिसत्वपराधेन मायादेवी कालमतति । न खल्वेवं द्रष्टव्यं । तत्तचेतोः । एतत् परमं हि तख आयु माधमभूत् । अतीतानामपि भिक्षवो बोधिस वाल सप्तरात्रातानां जनेयः कालमकुर्वन्तः । तत्कफातोः पितृवत्र हि कोधिसत्त्व परिपूर्णेन्द्रियस्याभिजिकमतो मातुर्वदथे स्फुटेत । १० एति हि भिचवः सप्तमे दिवसे यादृशेनैव चूहेन मायादेवी कपिलवस्तुनों महानगरादुशानभूमिभिनिष्कान्ताभूत् । ततः कोट शतसहस्रगुणोत्तरेण महबूबेन बोधिसत्त्वः वापिलवस्तु महानगर प्रविषत् । तस्य च प्रविमतः पव पूर्णकुसहस्राणि गन्धोदकपरि पूर्णानि पुरतो नयन्ते स्म । एवं पञ्च कन्यासहस्राणि मयूरहरूका ५ परिगृहीतानि पुरतो गच्छति । पञ्च च कन्याखहस्राणि तालवृक परिगृहीतानि पुरतो गच्छन्ति स्म । पञ्च च कन्यासहस्राणि गन्धोद कभूचरपरिगृहीतानि पुरतो गच्छन्ति सा । मार्गमवसिञ्चन्ति । । पञ्च च कन्यासहस्राणि विचित्रपटलकपरिगृहीतानि पुरतो गच्छन्ति स्म । पञ्च च कन्यासहस्राणि विविचिप्रलम्बनमालापरिगृहीतानि २० पुरतो गच्छति स पञ्च च कन्यासहस्राणि रखभद्रालंकारपरिग्रु हीतानि पुरतो गच्छन्ति स्म । मागें शोधयन्ति स्म । पद्य च कन्या सहस्राणि भद्रासनपरिगृहीतानि पुरतो गच्छन्ति स्म । पंड च