पृष्ठम्:ललितविस्तरः.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ जम्मपरिवर्तः । ०७ म । पुण्यानि च कुर्वन्ति स्म । द्वाविंशच्छ ब्रह्मणशतसहस्राणि दिने दिने संतर्धन्ते स्म । येषां च येनार्थेन तेभ्यवादयते स्म । शक्रश्च । देवानामिन्द्रो ब्रह्म च तव श्रावणपर्षदि मानवरूपमभिनिमी- आयासने निषधेम मङ्गल गाधामभ्यभाषत ॥ अपायाञ्च यथा शान्ता सुखं सर्वं यया अगत् । ध्रुवं सुखाय जातः मुखे स्वापयिता जगत् ॥ यथा वितिमिरा चाभा रविचन्द्रसुप्रभाः। अभिभूता न भासन्ते भुवं पुत्रप्रभोद्भवः । पशव न्यथा चहच छोत्रहीनाः शृणन्ति च । उन्मत्तकाः सुतमन्तो भविता लकचैत्तियः ॥ न बाधन्ते यथा शश्वतं संचजनं जगत् । निःसंशयं ब्रह्मकटन भविता पूजनारदः । यथा संयुषिताः गला मेदिनी च सम स्थिता । ध्रुवं सर्वजगत्पूज्यः सर्वज्ञो ऽयं भविष्यति । यथा निराकुम लोको महायज्ञो यवोद्भवः। जिसंशयं महांत लोकनाथ भविष्यति ॥ यथा च मृदुका वाता दिव्यगन्धोपवासिता । शसेनिश ब्याभिं शयानां वैवराजो भविष्यति । वीतरागा यथा चेमे पञ्चतौ महच्छताः। २० इताञ्जलिं समस्यन्ते दक्षिणीयो भविष्यति ॥ चष च मनुजा देवान् देवाः पतन्ति मानुषान् । जेठयति न चान्योई सार्थवाह भविष्यति ॥ ।