पृष्ठम्:ललितविस्तरः.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितविस्तरः । बोधिसत्त्रं महता सत्करिण इव सचर्मसिद्धों ऽयं कुमारो नाव भवतु इति नामास्वाकाषत ॥ इति हि भिचच आते बोधिसत् मातुः कुचिपाउँमचतमनुप हतमभयथा पूर्व तथा पश्चात् । चितविष्वग्वाऽपूपाः प्रादुरभूवन् ५ अपि च सुगन्धतैलपुष्करिण्याः । पञ्चाप्सरसहस्राणि दिव्यगन्धपरिवार सिततैलपरिगृहीतानि बघिसलमातरमुपसंकम्य सुतांते तामा अतकायतां च परिपृच्छन्ति स । पवस्रसहस्राणि दिव्यानुलेपनप- रिगृहीतानि बोधिसत्वमातरमुपसंख्य सुतांति तामशान्तयतां च परिपृच्छन्ति सा । पश्चप्सरसहस्राणि दिव्यगन्धोदकपरिपूर्णघटा १० परिगृहीतानि बोधिसत्वमातरमुपभकर्ष सुतांते तामन्तकायत च परिपृच्छन्ति । । पश्चाप्यरसहस्राणि दिव्यदारकचीवरपरिगृही तानि बोधिसत्वमातरमुपसंहम् सुतमतं तामकान्तकायां च परिपृच्छन्ति स्म । यद्यप्सरसहस्राणि दिव्यदारकाभरणपरिगृहीतानि धिसलमातरमुपसंयम्य सुजातजाते तामसान्तकायत च परिपू- १५ च्छन्ति स । यद्यप्सरसहस्राणि दिब्बतूर्यसगतिसंमभणितेन बोधि सत्त्वमातरमुपसंक्रम्य सुजातजत तामक्रान्तकावतां च परिपृच्छन्ति स्म । यावन्नदेह बखूप बाह्याः पञ्चभिशा ऋषयत संवें मगणतलेनागत्य राज्ञः शुद्धोदनस्य पुरतः स्विस् अथवृद्धिशब्दमनुश्रावयन्ति च । इति हि भिवी आतमायो बोधिसत्वः सप्तरात्रं लुम्बिनीवने २० दिव्यमानुष्यकं स्तूयैतडाखर्च कियत स्म । मुक्रियते स्म । मान्यते व । पूज्यते स्म । वमोक्ष्यस्वादन्नथानि विश्रान्त ऊ । सर्वशा- क्षगणाश्च संनिपात्यानन्दमुदीरयन्ति स्म । दानानि च ददन्ति