पृष्ठम्:ललितविस्तरः.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| जन्मपरिवर्त: ॥ ९५ कृष्णसबलवत्सगोपामुखा जात यद्विशत इथमपि सति देवंदेवोत्तमें वृद्धि राज्ञो गृहे । स अपि च नृपति गच्छ प्रिय स्वयं सर्वमेव प्रभो पुष्पतेन प्रमे । नरमतसहस्त्र ये हर्षिता इव कांते गुयाँ बधिर अशोक संप्रस्थिताः चिन भोमो जिनाः । इति । रति हि भिनव जाति बोधिसते तत्षण दान निसर्गाः पुनातरि प्रवर्तते स्म । एव च कुलिकाशतानि प्रसूयन्ते स्म । दश चकन्या- सहस्राणि यशोवतीप्रमुखानि । अष्टौदासीशतानि अझौदासशतानि छन्दकप्रमुखानि । दश वडवासमणि दश किशरसहस्राणि १० कष्टकाप्रमुखानि । प्रत करेणुसहस्राधि पत्र घिसमाशि प्रसूयन्ते स्त । तानि सर्वाणि राजा शुद्धोदनेन पुस्तवरांपैतानि कुमारस्य । कोडर्थे दत्तान्बभूवन् । चतुर्णां च वीपकोटीशतसहस्राणां मध्ये पृथिवीप्रदेशे अन्धत्सयष्टिः प्रादुरभूदन्तद्य च चन्दनवनं प्रादुर्बभूव। बोधिसख परिभोगार्थ बोधिसत्रहवामुखेन। पल चोयनशनानि १५ समन्तानगरस्य प्रादुर्बभूवुबोधिसत्वब्द परिभोगाय । पञ्च च निधा गसहस्राणि धरणीतलादुत्थाय मुखं दर्शयन्ति च ॥ इति हि ये केचिद्राज्ञः शुद्धोदनस्वार्थाभिमता अभूवन् ते सर्वे समृद्धाभिनेता अभूवन् संसिद्धाः । ततो राज्ञः शुद्धोदनस्वेतदभूत् । किमहं कुमारस्ख नामधेयं २० करिष्यामीति । ततोऽतदभूत् । अस्य हि जातमात्रेण मम सर्वार्थाः संसिद्धः । यन्वहमस्ख सर्वार्थसिद्ध इति नाम कुच । ततो राजा