पृष्ठम्:ललितविस्तरः.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० ॥ ललितविस्तरः । शतं वारि यच्चाभिकादि तृषितो भुत्सादितो चाशनी तद्वमुच्चाभिनन्दित आपव द्रष्टु स सत्तमे ॥ अथ भः पार्थिव इत्युवाच मुदितौ चायं चिरं पालय बुद्धेि झख निषसा दान्तमनसः शान्तद्बिः सूरतः । रखा में अभिवाद्य तं सुचिभूतं प्रोवाच किं कारणं आगामस्तव पाधेिन्द्रनिलयं तद्भव शीघ्र सुने । ५ पुचत वर मिगतो वातो महातेजवान् शिवरवर्णाः कवचितो नारायणथमवान् । तं द्रढं हि ममेप्सितं नरपते कवचं सिद्ध शिी इत्यर्थं समुपागतो वि नृपते नास्त्यन्यकार्थं मम । १० साथ स्वागतु याचसे किसमिस प्रीतो हि ते दर्शनात् शपो ऽसौ शयितः कुमर वरदो द्रष्टुं न शक्यो ऽधुना । साधू ताच मुहमागम इह यद्यसे जिर्सी चन्द्रे वा वर्ष पूर्यमानि बिसत तारागणसंजितं । १५ यद बास प्रतिबुद्ध सारथिवरः परिपूर्णचन्द्रप्रभः। द राजा प्रतिगृह्य यद्विपुषे सूर्यातिरेकप्रभं । हन्ता पत्र अंर्ष बृदिखमहितं होमायचिसोपन असितो दृष्ट न त तौ सुवर्ण चकाञ्जितौ शोभने । प्रत्युत्थाय ततः शताञ्जलिपुटो भरणानि भो वन्दते २० बजे शुद्ध महात्मशास्त्रकुशलो निध्यायतो सेवते । सो ऽपश्वद्वरवचन वचितं नारायणस्मन्

िवम्श्च स वेदशास्त्रकुशलो से वे तस्य पश्चाद्वती ।