पृष्ठम्:लघुभास्करीयम्.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमोऽध्यायः ] दृक्क्षेपज्यामविश्लिष्टां गत्यन्तरहतां हरेत् खस्वरेष्वेकभूताख्यैर्लब्धास्ता* लिप्तिकादयः ।। ११ ॥ तत्कालशशिविक्षेपसंयुक्तास्तुल्यदिग्गताः । भिन्नदिक्का विशेष्यन्ते रवेरवनतिः स्फुटा ॥ १२ ॥ अर्केन्दुबिम्बसम्पर्कदलादवनतेः स्फुटात् । स्थित्यर्धनाडिका साध्या प्राग्वद् वलनकर्म च ॥ १३ ॥ प्रग्रासमोक्षयोरेवं लम्बनावनती सकृत् । लम्बनान्तरसंयुक्ते' स्थित्यर्थे निर्दिशेत् स्फुटे ॥ १४ ॥ सम्पकीर्घकलातुल्यकलासङ्ख्यानतौ* शशी । न रुणद्धि** रवेबिम्बं*** ध्वान्तविध्वंसदीधितेः* * ॥ १५ ॥ इति लघुभास्करीये पञ्चमोऽध्यायः । । १९ १ विक्षेपजेामवि० A; विक्षेपज्यामवि० B; दिक्क्षेपज्या° ३ खस्वराद्भयेक" P.

  • विशोध्यन्ते A, C. D; विशिष्यन्ते P . ४ ०दवनतै: A; ०दलावनतित: B; १०सम्पर्का

६लेनापनते D; "दलेनानवते: P. * स्फुटाः B. ६ प्राग्व“लन° B; तथा वलन" D.

  • पृथक् A . ८ "संयुक्त A; र is missing from D. * *नते A; °संख्यनतौ D.P.
  • रुणद्धि हि A. ११ रवेबिम्बादु P. १* ध्वान्तविच्छवासदीधितेः A.